Original

असन्तो नाभ्यर्थ्याः सुहृद् अपि न याच्यः कृशधनःप्रिया न्याय्या वृत्तिर् मलिनम् असुभङ्गे ऽप्य् असुकरम् ।विपद्य् उच्चैः स्थेयं पदम् अनुविधेयं च महतांसतां केनोद्दिष्टं विषमम् असिधाराव्रतम् इदम् ॥ २८ ॥

Segmented

असन्तो न अभ्यर्थय् सुहृद् अपि न याच्यः कृश-धनः प्रिया न्याय्या वृत्तिः मलिनम् असु-भङ्गे अपि अ सुकरम् विपद्य् उच्चैः स्थेयम् पदम् अनुविधेयम् च महताम् सताम् केन उद्दिष्टम् विषमम् असि-धार-व्रतम् इदम्

Analysis

Word Lemma Parse
असन्तो असत् pos=a,g=m,c=1,n=p
pos=i
अभ्यर्थय् अभ्यर्थय् pos=va,g=m,c=1,n=p,f=krtya
सुहृद् सुहृद् pos=n,g=m,c=1,n=s
अपि अपि pos=i
pos=i
याच्यः याच् pos=va,g=m,c=1,n=s,f=krtya
कृश कृश pos=a,comp=y
धनः धन pos=n,g=m,c=1,n=s
प्रिया प्रिय pos=a,g=f,c=1,n=s
न्याय्या न्याय्य pos=a,g=f,c=1,n=s
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
मलिनम् मलिन pos=a,g=n,c=1,n=s
असु असु pos=n,comp=y
भङ्गे भङ्ग pos=n,g=m,c=7,n=s
अपि अपि pos=i
pos=i
सुकरम् सुकर pos=a,g=n,c=1,n=s
विपद्य् विपद् pos=n,g=f,c=7,n=s
उच्चैः उच्चैस् pos=i
स्थेयम् स्था pos=va,g=n,c=1,n=s,f=krtya
पदम् पद pos=n,g=n,c=1,n=s
अनुविधेयम् अनुविधा pos=va,g=n,c=1,n=s,f=krtya
pos=i
महताम् महत् pos=a,g=m,c=6,n=p
सताम् सत् pos=a,g=m,c=6,n=p
केन pos=n,g=m,c=3,n=s
उद्दिष्टम् उद्दिश् pos=va,g=n,c=1,n=s,f=part
विषमम् विषम pos=a,g=n,c=1,n=s
असि असि pos=n,comp=y
धार धारा pos=n,comp=y
व्रतम् व्रत pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s