Original

प्रारभ्यते न खलु विघ्नभयेन नीचैःप्रारभ्य विघ्नविहता विरमन्ति मध्याः ।विघ्नैः पुनः पुनर् अपि प्रतिहन्यमानाःप्रारब्धम् उत्तमजना न परित्यजन्ति ॥ २७ ॥

Segmented

प्रारभ्यते न खलु विघ्न-भयेन नीचैः प्रारभ्य विघ्न-विहताः विरमन्ति मध्याः विघ्नैः पुनः पुनः अपि प्रतिहन्यमानाः प्रारब्धम् उत्तम-जनाः न परित्यजन्ति

Analysis

Word Lemma Parse
प्रारभ्यते प्रारभ् pos=v,p=3,n=s,l=lat
pos=i
खलु खलु pos=i
विघ्न विघ्न pos=n,comp=y
भयेन भय pos=n,g=n,c=3,n=s
नीचैः नीच pos=a,g=m,c=3,n=p
प्रारभ्य प्रारभ् pos=vi
विघ्न विघ्न pos=n,comp=y
विहताः विहन् pos=va,g=m,c=1,n=p,f=part
विरमन्ति विरम् pos=v,p=3,n=p,l=lat
मध्याः मध्य pos=a,g=m,c=1,n=p
विघ्नैः विघ्न pos=n,g=m,c=3,n=p
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अपि अपि pos=i
प्रतिहन्यमानाः प्रतिहन् pos=va,g=m,c=1,n=p,f=part
प्रारब्धम् प्रारभ् pos=va,g=n,c=2,n=s,f=part
उत्तम उत्तम pos=a,comp=y
जनाः जन pos=n,g=m,c=1,n=p
pos=i
परित्यजन्ति परित्यज् pos=v,p=3,n=p,l=lat