Original

प्राणाघातान् निवृत्तिः परधनहरणे संयमः सत्यवाक्यंकाले शक्त्या प्रदानं युवतिजनकथामूकभावः परेषाम् ।तृष्णास्रोतो विभङ्गो गुरुषु च विनयः सर्वभूतानुकम्पासामान्यः सर्वशास्त्रेष्व् अनुपहतविधिः श्रेयसाम् एष पन्थाः ॥ २६ ॥

Segmented

प्राण-आघातात् निवृत्तिः पर-धन-हरणे संयमः सत्य-वाक्यम् काले शक्त्या प्रदानम् युवति-जन-कथा-मूक-भावः परेषाम् तृष्णा-स्रोतः विभङ्गो गुरुषु च विनयः सर्व-भूत-अनुकम्पा सामान्यः सर्व-शास्त्रेषु अनुपहत-विधिः श्रेयसाम् एष पन्थाः

Analysis

Word Lemma Parse
प्राण प्राण pos=n,comp=y
आघातात् आघात pos=n,g=m,c=5,n=s
निवृत्तिः निवृत्ति pos=n,g=f,c=1,n=s
पर पर pos=n,comp=y
धन धन pos=n,comp=y
हरणे हरण pos=n,g=n,c=7,n=s
संयमः संयम pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
काले काल pos=n,g=m,c=7,n=s
शक्त्या शक्ति pos=n,g=f,c=3,n=s
प्रदानम् प्रदान pos=n,g=n,c=1,n=s
युवति युवति pos=n,comp=y
जन जन pos=n,comp=y
कथा कथा pos=n,comp=y
मूक मूक pos=a,comp=y
भावः भाव pos=n,g=m,c=1,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
तृष्णा तृष्णा pos=n,comp=y
स्रोतः स्रोतस् pos=n,g=n,c=1,n=s
विभङ्गो विभङ्ग pos=n,g=m,c=1,n=s
गुरुषु गुरु pos=n,g=m,c=7,n=p
pos=i
विनयः विनय pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
अनुकम्पा अनुकम्पा pos=n,g=f,c=1,n=s
सामान्यः सामान्य pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शास्त्रेषु शास्त्र pos=n,g=n,c=7,n=p
अनुपहत अनुपहत pos=a,comp=y
विधिः विधि pos=n,g=m,c=1,n=s
श्रेयसाम् श्रेयस् pos=a,g=m,c=6,n=p
एष एतद् pos=n,g=m,c=1,n=s
पन्थाः पथिन् pos=n,g=,c=1,n=s