Original

सूनुः सच्चरितः सती प्रियतमा स्वामी प्रसादोन्मुखःस्निग्धं मित्रम् अवञ्चकः परिजनो निःक्लेशलेशं मनः ।आकारो रुचिरः स्थिरश् च विभवो विद्यावदातं मुखंतुष्टे विष्टपकष्टहारिणि हरौ सम्प्राप्यते देहिना ॥ २५ ॥

Segmented

सूनुः सत्-चरितः सती प्रियतमा स्वामी प्रसाद-उन्मुखः स्निग्धम् मित्रम् अ वञ्चकः परिजनो निःक्लेश-लेशम् मनः आकारो रुचिरः स्थिरः च विभवो विद्या-अवदातम् मुखम् तुष्टे विष्टप-कष्ट-हारिनि हरौ सम्प्राप्यते देहिना

Analysis

Word Lemma Parse
सूनुः सूनु pos=n,g=m,c=1,n=s
सत् सत् pos=a,comp=y
चरितः चरित pos=n,g=m,c=1,n=s
सती सती pos=n,g=f,c=1,n=s
प्रियतमा प्रियतम pos=a,g=f,c=1,n=s
स्वामी स्वामिन् pos=n,g=m,c=1,n=s
प्रसाद प्रसाद pos=n,comp=y
उन्मुखः उन्मुख pos=a,g=m,c=1,n=s
स्निग्धम् स्निग्ध pos=a,g=n,c=1,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s
pos=i
वञ्चकः वञ्चक pos=a,g=m,c=1,n=s
परिजनो परिजन pos=n,g=m,c=1,n=s
निःक्लेश निःक्लेश pos=a,comp=y
लेशम् लेश pos=n,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
आकारो आकार pos=n,g=m,c=1,n=s
रुचिरः रुचिर pos=a,g=m,c=1,n=s
स्थिरः स्थिर pos=a,g=m,c=1,n=s
pos=i
विभवो विभव pos=n,g=m,c=1,n=s
विद्या विद्या pos=n,comp=y
अवदातम् अवदात pos=a,g=n,c=1,n=s
मुखम् मुख pos=n,g=n,c=1,n=s
तुष्टे तुष् pos=va,g=m,c=7,n=s,f=part
विष्टप विष्टप pos=n,comp=y
कष्ट कष्ट pos=a,comp=y
हारिनि हारिन् pos=a,g=m,c=7,n=s
हरौ हरि pos=n,g=m,c=7,n=s
सम्प्राप्यते सम्प्राप् pos=v,p=3,n=s,l=lat
देहिना देहिन् pos=n,g=m,c=3,n=s