Original

जाड्यं धियो हरति सिञ्चति वाचि सत्यंमानोन्नतिं दिशति पापम् अपाकरोति ।चेतः प्रसादयति दिक्षु तनोति कीर्तिंसत्सङ्गतिः कथय किं न करोति पुंसाम् ॥ २३ ॥

Segmented

जाड्यम् धियो हरति सिञ्चति वाचि सत्यम् मान-उन्नतिम् दिशति पापम् अपाकरोति चेतः प्रसादयति दिक्षु तनोति कीर्तिम् सत्-संगतिः कथय किम् न करोति पुंसाम्

Analysis

Word Lemma Parse
जाड्यम् जाड्य pos=n,g=n,c=1,n=s
धियो धी pos=n,g=f,c=6,n=s
हरति हृ pos=v,p=3,n=s,l=lat
सिञ्चति सिच् pos=v,p=3,n=s,l=lat
वाचि वाच् pos=n,g=f,c=7,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
मान मान pos=n,comp=y
उन्नतिम् उन्नति pos=n,g=f,c=2,n=s
दिशति दिश् pos=v,p=3,n=s,l=lat
पापम् पाप pos=n,g=n,c=2,n=s
अपाकरोति अपाकृ pos=v,p=3,n=s,l=lat
चेतः चेतस् pos=n,g=n,c=2,n=s
प्रसादयति प्रसादय् pos=v,p=3,n=s,l=lat
दिक्षु दिश् pos=n,g=f,c=7,n=p
तनोति तन् pos=v,p=3,n=s,l=lat
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
सत् सत् pos=a,comp=y
संगतिः संगति pos=n,g=f,c=1,n=s
कथय कथय् pos=v,p=2,n=s,l=lot
किम् pos=n,g=n,c=2,n=s
pos=i
करोति कृ pos=v,p=3,n=s,l=lat
पुंसाम् पुंस् pos=n,g=m,c=6,n=p