Original

दाक्षिण्यं स्वजने दया परिजने शाठ्यं सदा दुर्जनेप्रीतिः साधुजने नयो नृपजने विद्वज्जने चार्जवम् ।शौर्यं शत्रुजने क्षमा गुरुजने कान्ताजने धृष्टताये चैवं पुरुषाः कलासु कुशलास् तेष्व् एव लोकस्थितिः ॥ २२ ॥

Segmented

दाक्षिण्यम् स्व-जने दया परिजने शाठ्यम् सदा दुर्जने प्रीतिः साधु-जने नयो नृप-जने विद्वस्-जने च आर्जवम् शौर्यम् शत्रु-जने क्षमा गुरु-जने कान्ता-जने धृः-ता ये च एवम् पुरुषाः कलासु कुशलास् तेष्व् एव लोक-स्थितिः

Analysis

Word Lemma Parse
दाक्षिण्यम् दाक्षिण्य pos=n,g=n,c=1,n=s
स्व स्व pos=a,comp=y
जने जन pos=n,g=m,c=7,n=s
दया दया pos=n,g=f,c=1,n=s
परिजने परिजन pos=n,g=m,c=7,n=s
शाठ्यम् शाठ्य pos=n,g=n,c=1,n=s
सदा सदा pos=i
दुर्जने दुर्जन pos=n,g=m,c=7,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
साधु साधु pos=a,comp=y
जने जन pos=n,g=m,c=7,n=s
नयो नय pos=n,g=m,c=1,n=s
नृप नृप pos=n,comp=y
जने जन pos=n,g=m,c=7,n=s
विद्वस् विद्वस् pos=a,comp=y
जने जन pos=n,g=m,c=7,n=s
pos=i
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
शौर्यम् शौर्य pos=n,g=n,c=1,n=s
शत्रु शत्रु pos=n,comp=y
जने जन pos=n,g=m,c=7,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
गुरु गुरु pos=n,comp=y
जने जन pos=n,g=m,c=7,n=s
कान्ता कान्ता pos=n,comp=y
जने जन pos=n,g=m,c=7,n=s
धृः धृष् pos=va,comp=y,f=part
ता ता pos=n,g=f,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
एवम् एवम् pos=i
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
कलासु कला pos=n,g=f,c=7,n=p
कुशलास् कुशल pos=a,g=m,c=1,n=p
तेष्व् तद् pos=n,g=m,c=7,n=p
एव एव pos=i
लोक लोक pos=n,comp=y
स्थितिः स्थिति pos=n,g=f,c=1,n=s