Original

क्षान्तिश् चेत् कवचेन किं किम् अरिभिः क्रोधो ऽस्ति चेद् देहिनांज्ञातिश् चेद् अनलेन किं यदि सुहृद् दिव्यौषधं किं फलम् ।किं सर्पैर् यदि दुर्जनाः किम् उ धनैर् विद्या ऽनवद्या यदिव्रीडा चेत् किम् उ भूषणैः सुकविता यद्य् अस्ति राज्येन किम् ॥ २१ ॥

Segmented

क्षान्तिः चेत् कवचेन किम् किम् अरिभिः क्रोधो ऽस्ति चेद् देहिनाम् ज्ञातिः चेद् अनलेन किम् यदि सुहृद् दिव्य-औषधम् किम्फलम् किम् सर्पैः यदि दुर्जनाः किमु धनैः विद्या ऽनवद्या यदि व्रीडा चेत् किमु भूषणैः सु कवि-ता यद्य् अस्ति राज्येन किम्

Analysis

Word Lemma Parse
क्षान्तिः क्षान्ति pos=n,g=f,c=1,n=s
चेत् चेद् pos=i
कवचेन कवच pos=n,g=m,c=3,n=s
किम् pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
अरिभिः अरि pos=n,g=m,c=3,n=p
क्रोधो क्रोध pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
चेद् चेद् pos=i
देहिनाम् देहिन् pos=n,g=m,c=6,n=p
ज्ञातिः ज्ञाति pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
अनलेन अनल pos=n,g=m,c=3,n=s
किम् pos=n,g=n,c=1,n=s
यदि यदि pos=i
सुहृद् सुहृद् pos=n,g=m,c=1,n=s
दिव्य दिव्य pos=a,comp=y
औषधम् औषध pos=n,g=n,c=1,n=s
किम्फलम् किम्फल pos=a,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
सर्पैः सर्प pos=n,g=m,c=3,n=p
यदि यदि pos=i
दुर्जनाः दुर्जन pos=n,g=m,c=1,n=p
किमु किमु pos=i
धनैः धन pos=n,g=n,c=3,n=p
विद्या विद्या pos=n,g=f,c=1,n=s
ऽनवद्या अनवद्य pos=a,g=f,c=1,n=s
यदि यदि pos=i
व्रीडा व्रीडा pos=n,g=f,c=1,n=s
चेत् चेद् pos=i
किमु किमु pos=i
भूषणैः भूषण pos=n,g=n,c=3,n=p
सु सु pos=i
कवि कवि pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
यद्य् यदि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
राज्येन राज्य pos=n,g=n,c=3,n=s
किम् pos=n,g=n,c=1,n=s