Original

विद्या नाम नरस्य रूपम् अधिकं प्रच्छन्नगुप्तं धनंविद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः ।विद्या बन्धुजनो विदेशगमने विद्या परा देवताविद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः ॥ २० ॥

Segmented

विद्या नाम नरस्य रूपम् अधिकम् प्रच्छन्न-गुपितम् धनम् विद्या भोग-करी यशः-सुख-करी विद्या गुरूणाम् गुरुः विद्या बन्धु-जनः विदेश-गमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनम् विद्या-विहीनः पशुः

Analysis

Word Lemma Parse
विद्या विद्या pos=n,g=f,c=1,n=s
नाम नाम pos=i
नरस्य नर pos=n,g=m,c=6,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
अधिकम् अधिक pos=a,g=n,c=1,n=s
प्रच्छन्न प्रच्छद् pos=va,comp=y,f=part
गुपितम् गुप् pos=va,g=n,c=1,n=s,f=part
धनम् धन pos=n,g=n,c=1,n=s
विद्या विद्या pos=n,g=f,c=1,n=s
भोग भोग pos=n,comp=y
करी कर pos=a,g=f,c=1,n=s
यशः यशस् pos=n,comp=y
सुख सुख pos=n,comp=y
करी कर pos=a,g=f,c=1,n=s
विद्या विद्या pos=n,g=f,c=1,n=s
गुरूणाम् गुरु pos=n,g=m,c=6,n=p
गुरुः गुरु pos=n,g=m,c=1,n=s
विद्या विद्या pos=n,g=f,c=1,n=s
बन्धु बन्धु pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
विदेश विदेश pos=n,comp=y
गमने गमन pos=n,g=n,c=7,n=s
विद्या विद्या pos=n,g=f,c=1,n=s
परा पर pos=n,g=f,c=1,n=s
देवता देवता pos=n,g=f,c=1,n=s
विद्या विद्या pos=n,g=f,c=1,n=s
राजसु राजन् pos=n,g=m,c=7,n=p
पूज्यते पूजय् pos=v,p=3,n=s,l=lat
pos=i
तु तु pos=i
धनम् धन pos=n,g=n,c=1,n=s
विद्या विद्या pos=n,comp=y
विहीनः विहा pos=va,g=m,c=1,n=s,f=part
पशुः पशु pos=n,g=m,c=1,n=s