Original

केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वलान स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः ।वाण्य् एका समलङ्करोति पुरुषं या संस्कृता धार्यतेक्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥ १९ ॥

Segmented

केयूराणि न भूषयन्ति पुरुषम् हारा न चन्द्र-उज्ज्वलाः न स्नानम् न विलेपनम् न कुसुमम् न अलंकृताः मूर्धजाः वाणी एका समलंकरोति पुरुषम् या संस्कृता धार्यते क्षीयन्ते खलु भूषणानि सततम् वाच्-भूषणम् भूषणम्

Analysis

Word Lemma Parse
केयूराणि केयूर pos=n,g=n,c=1,n=p
pos=i
भूषयन्ति भूषय् pos=v,p=3,n=p,l=lat
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
हारा हार pos=n,g=m,c=1,n=p
pos=i
चन्द्र चन्द्र pos=n,comp=y
उज्ज्वलाः उज्ज्वल pos=a,g=m,c=1,n=p
pos=i
स्नानम् स्नान pos=n,g=n,c=1,n=s
pos=i
विलेपनम् विलेपन pos=n,g=n,c=1,n=s
pos=i
कुसुमम् कुसुम pos=n,g=n,c=1,n=s
pos=i
अलंकृताः अलंकृ pos=va,g=m,c=1,n=p,f=part
मूर्धजाः मूर्धज pos=n,g=m,c=1,n=p
वाणी वाणी pos=n,g=f,c=1,n=s
एका एक pos=n,g=f,c=1,n=s
समलंकरोति समलंकृ pos=v,p=3,n=s,l=lat
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
या यद् pos=n,g=f,c=1,n=s
संस्कृता संस्कृ pos=va,g=f,c=1,n=s,f=part
धार्यते धारय् pos=v,p=3,n=s,l=lat
क्षीयन्ते क्षि pos=v,p=3,n=p,l=lat
खलु खलु pos=i
भूषणानि भूषण pos=n,g=n,c=1,n=p
सततम् सततम् pos=i
वाच् वाच् pos=n,comp=y
भूषणम् भूषण pos=n,g=n,c=1,n=s
भूषणम् भूषण pos=n,g=n,c=1,n=s