Original

अम्भोजिनीवनविहारविलासम् एवहंसस्य हन्ति नितरां कुपितो विधाता ।न त्व् अस्य दुग्धजलभेदविधौ प्रसिद्धांवैदग्धीकीर्तिम् अपहर्तुम् असौ समर्थः ॥ १८ ॥

Segmented

अम्भोजिनी-वन-विहार-विलासम् एव हंसस्य हन्ति नितराम् कुपितो विधाता न तु अस्य दुग्ध-जल-भेद-विधौ प्रसिद्धाम् वैदग्धी-कीर्तिम् अपहर्तुम् असौ समर्थः

Analysis

Word Lemma Parse
अम्भोजिनी अम्भोजिनी pos=n,comp=y
वन वन pos=n,comp=y
विहार विहार pos=n,comp=y
विलासम् विलास pos=n,g=m,c=2,n=s
एव एव pos=i
हंसस्य हंस pos=n,g=m,c=6,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
नितराम् नितराम् pos=i
कुपितो कुप् pos=va,g=m,c=1,n=s,f=part
विधाता विधातृ pos=n,g=m,c=1,n=s
pos=i
तु तु pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
दुग्ध दुग्ध pos=n,comp=y
जल जल pos=n,comp=y
भेद भेद pos=n,comp=y
विधौ विधि pos=n,g=m,c=7,n=s
प्रसिद्धाम् प्रसिध् pos=va,g=f,c=2,n=s,f=part
वैदग्धी वैदग्धी pos=n,comp=y
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
अपहर्तुम् अपहृ pos=vi
असौ अदस् pos=n,g=m,c=1,n=s
समर्थः समर्थ pos=a,g=m,c=1,n=s