Original

अधिगतपरमार्थान् पण्डितान् मावमंस्थास्तृणम् इव लघु लक्ष्मीर् नैव तान् संरुणद्धि ।अभिनवमदलेखाश्यामगण्डस्थलानांन भवति बिसतन्तुर् वारणं वारणानाम् ॥ १७ ॥

Segmented

अधिगत-परम-अर्थान् पण्डितान् मा अवमंस्थाः तृणम् इव लघु लक्ष्मीः न एव तान् संरुणद्धि अभिनव-मद-लेखा-श्याम-गण्ड-स्थलानाम् न भवति बिस-तन्तुः वारणम् वारणानाम्

Analysis

Word Lemma Parse
अधिगत अधिगम् pos=va,comp=y,f=part
परम परम pos=a,comp=y
अर्थान् अर्थ pos=n,g=m,c=2,n=p
पण्डितान् पण्डित pos=n,g=m,c=2,n=p
मा मा pos=i
अवमंस्थाः अवमन् pos=v,p=2,n=s,l=lun_unaug
तृणम् तृण pos=n,g=n,c=2,n=s
इव इव pos=i
लघु लघु pos=a,g=n,c=2,n=s
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
तान् तद् pos=n,g=m,c=2,n=p
संरुणद्धि संरुध् pos=v,p=3,n=s,l=lat
अभिनव अभिनव pos=a,comp=y
मद मद pos=n,comp=y
लेखा लेखा pos=n,comp=y
श्याम श्याम pos=a,comp=y
गण्ड गण्ड pos=n,comp=y
स्थलानाम् स्थल pos=n,g=m,c=6,n=p
pos=i
भवति भू pos=v,p=3,n=s,l=lat
बिस बिस pos=n,comp=y
तन्तुः तन्तु pos=n,g=m,c=1,n=s
वारणम् वारण pos=n,g=n,c=1,n=s
वारणानाम् वारण pos=n,g=m,c=6,n=p