Original

हर्तुर् याति न गोचरं किम् अपि शं पुष्णाति यत् सर्वदा ऽप्य्अर्थिभ्यः प्रतिपाद्यमानम् अनिशं प्राप्नोति वृद्धिं पराम् ।कल्पान्तेष्व् अपि न प्रयाति निधनं विद्याख्यम् अन्तर्धनंयेषां तान् प्रति मानम् उज्झत नृपाः कस् तैः सह स्पर्धते ॥ १६ ॥

Segmented

हर्तुः याति न गोचरम् किम् अपि शम् पुष्णाति यत् सर्वदा अपि अर्थिभ्यः प्रतिपाद्यमानम् अनिशम् प्राप्नोति वृद्धिम् पराम् कल्प-अन्तेषु अपि न प्रयाति निधनम् विद्या-आख्यम् अन्तः धनम् येषाम् तान् प्रति मानम् उझत नृपाः कस् तैः सह स्पर्धते

Analysis

Word Lemma Parse
हर्तुः हर्तृ pos=a,g=m,c=6,n=s
याति या pos=v,p=3,n=s,l=lat
pos=i
गोचरम् गोचर pos=a,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
अपि अपि pos=i
शम् शम् pos=i
पुष्णाति पुष् pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s
सर्वदा सर्वदा pos=i
अपि अपि pos=i
अर्थिभ्यः अर्थिन् pos=a,g=m,c=4,n=p
प्रतिपाद्यमानम् प्रतिपादय् pos=va,g=n,c=1,n=s,f=part
अनिशम् अनिशम् pos=i
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
वृद्धिम् वृद्धि pos=n,g=f,c=2,n=s
पराम् पर pos=n,g=f,c=2,n=s
कल्प कल्प pos=n,comp=y
अन्तेषु अन्त pos=n,g=m,c=7,n=p
अपि अपि pos=i
pos=i
प्रयाति प्रया pos=v,p=3,n=s,l=lat
निधनम् निधन pos=n,g=n,c=2,n=s
विद्या विद्या pos=n,comp=y
आख्यम् आख्या pos=n,g=n,c=1,n=s
अन्तः अन्तर् pos=i
धनम् धन pos=n,g=n,c=1,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
तान् तद् pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
मानम् मान pos=n,g=m,c=2,n=s
उझत उझ् pos=v,p=2,n=p,l=lot
नृपाः नृप pos=n,g=m,c=8,n=p
कस् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
सह सह pos=i
स्पर्धते स्पृध् pos=v,p=3,n=s,l=lat