Original

वरं पर्वत-दुर्गेषु भ्रान्तं वनचरैः सहन मूर्खजनसम्पर्कःसुरेन्द्रभवनेष्व् अपि ॥ १४ ॥

Segmented

वरम् पर्वत-दुर्गेषु भ्रान्तम् वन-चरैः सह न मूर्ख-जन-सम्पर्कः सुर-इन्द्र-भवनेषु अपि

Analysis

Word Lemma Parse
वरम् वर pos=a,g=n,c=1,n=s
पर्वत पर्वत pos=n,comp=y
दुर्गेषु दुर्ग pos=n,g=n,c=7,n=p
भ्रान्तम् भ्रम् pos=va,g=n,c=1,n=s,f=part
वन वन pos=n,comp=y
चरैः चर pos=a,g=m,c=3,n=p
सह सह pos=i
pos=i
मूर्ख मूर्ख pos=a,comp=y
जन जन pos=n,comp=y
सम्पर्कः सम्पर्क pos=n,g=m,c=1,n=s
सुर सुर pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
भवनेषु भवन pos=n,g=n,c=7,n=p
अपि अपि pos=i