Original

येषां न विद्या न तपो न दानंज्ञानं न शीलं न गुणो न धर्मः ।ते मर्त्यलोके भुवि भारभूतामनुष्यरूपेण मृगाश् चरन्ति ॥ १३ ॥

Segmented

येषाम् न विद्या न तपो न दानम् ज्ञानम् न शीलम् न गुणो न धर्मः ते मर्त्य-लोके भुवि भार-भूताः मनुष्य-रूपेण मृगाः चरन्ति

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
pos=i
विद्या विद्या pos=n,g=f,c=1,n=s
pos=i
तपो तपस् pos=n,g=n,c=1,n=s
pos=i
दानम् दान pos=n,g=n,c=1,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
pos=i
शीलम् शील pos=n,g=n,c=1,n=s
pos=i
गुणो गुण pos=n,g=m,c=1,n=s
pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
मर्त्य मर्त्य pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
भुवि भू pos=n,g=f,c=7,n=s
भार भार pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
मनुष्य मनुष्य pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
मृगाः मृग pos=n,g=m,c=1,n=p
चरन्ति चर् pos=v,p=3,n=p,l=lat