Original

साहित्यसङ्गीतकलाविहीनःसाक्षात् पशुः पुच्छविषाणहीनः ।तृणं न खादन्न् अपि जीवमानस्तद् भागधेयं परमं पशूनाम् ॥ १२ ॥

Segmented

साहित्य-संगीत-कला-विहीनः साक्षात् पशुः पुच्छ-विषाण-हीनः तृणम् न खादन्न् अपि जीवन् तत् भागधेयम् परमम् पशूनाम्

Analysis

Word Lemma Parse
साहित्य साहित्य pos=n,comp=y
संगीत संगीत pos=n,comp=y
कला कला pos=n,comp=y
विहीनः विहा pos=va,g=m,c=1,n=s,f=part
साक्षात् साक्षात् pos=i
पशुः पशु pos=n,g=m,c=1,n=s
पुच्छ पुच्छ pos=n,comp=y
विषाण विषाण pos=n,comp=y
हीनः हा pos=va,g=m,c=1,n=s,f=part
तृणम् तृण pos=n,g=n,c=2,n=s
pos=i
खादन्न् खाद् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
भागधेयम् भागधेय pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
पशूनाम् पशु pos=n,g=m,c=6,n=p