Original

शक्यो वारयितुं जलेन हुतभुक् च्छत्रेण सूर्यातपोनागेन्द्रो निशिताग्कुशेन समदो दण्डेन गोगर्दभौ ।व्याधिर् भेषजसङ्ग्रहैश् च विविधैर् मन्त्रप्रयोगैर् विषंसर्वस्यौषधम् अस्ति शास्त्रविहितं मूर्खस्य नस्त्य् औषधिम् ॥ ११ ॥

Segmented

शक्यो वारयितुम् जलेन हुतभुक् छत्रेण सूर्य-आतपः नाग-इन्द्रः निशित-अङ्कुशेन स मदः दण्डेन गो गर्दभौ व्याधिः भेषज-संग्रहैः च विविधैः मन्त्र-प्रयोगैः विषम् सर्वस्य औषधम् अस्ति शास्त्र-विहितम् मूर्खस्य न अस्ति औषधम्

Analysis

Word Lemma Parse
शक्यो शक् pos=va,g=m,c=1,n=s,f=krtya
वारयितुम् वारय् pos=vi
जलेन जल pos=n,g=n,c=3,n=s
हुतभुक् हुतभुज् pos=n,g=m,c=1,n=s
छत्रेण छत्त्र pos=n,g=n,c=3,n=s
सूर्य सूर्य pos=n,comp=y
आतपः आतप pos=n,g=m,c=1,n=s
नाग नाग pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
निशित निशा pos=va,comp=y,f=part
अङ्कुशेन अङ्कुश pos=n,g=m,c=3,n=s
pos=i
मदः मद pos=n,g=m,c=1,n=s
दण्डेन दण्ड pos=n,g=m,c=3,n=s
गो गो pos=i
गर्दभौ गर्दभ pos=n,g=m,c=1,n=d
व्याधिः व्याधि pos=n,g=m,c=1,n=s
भेषज भेषज pos=n,comp=y
संग्रहैः संग्रह pos=n,g=m,c=3,n=p
pos=i
विविधैः विविध pos=a,g=m,c=3,n=p
मन्त्र मन्त्र pos=n,comp=y
प्रयोगैः प्रयोग pos=n,g=m,c=3,n=p
विषम् विष pos=n,g=n,c=1,n=s
सर्वस्य सर्व pos=n,g=n,c=6,n=s
औषधम् औषध pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
शास्त्र शास्त्र pos=n,comp=y
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
मूर्खस्य मूर्ख pos=a,g=m,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
औषधम् औषध pos=n,g=n,c=1,n=s