Original

लज्जागुणौघजननीं जननीम् इव स्वाम्अत्यन्तशुद्धहृदयाम् अनुवर्तमानाम् ।तेजस्विनः सुखम् असून् अपि सन्त्यजनतिसत्यव्रतव्यसनिनो न पुनः प्रतिज्ञाम् ॥ १०९ ॥

Segmented

लज्जा-गुण-ओघ-जननीम् जननीम् इव स्वाम् अत्यन्त-शुद्ध-हृदयाम् अनुवर्तमानाम् तेजस्विनः सुखम् असून् अपि संत्यजन्ति सत्य-व्रत-व्यसनिनः न पुनः प्रतिज्ञाम्

Analysis

Word Lemma Parse
लज्जा लज्जा pos=n,comp=y
गुण गुण pos=n,comp=y
ओघ ओघ pos=n,comp=y
जननीम् जनन pos=a,g=f,c=2,n=s
जननीम् जननी pos=n,g=f,c=2,n=s
इव इव pos=i
स्वाम् स्व pos=a,g=f,c=2,n=s
अत्यन्त अत्यन्त pos=a,comp=y
शुद्ध शुद्ध pos=a,comp=y
हृदयाम् हृदय pos=n,g=f,c=2,n=s
अनुवर्तमानाम् अनुवृत् pos=va,g=f,c=2,n=s,f=part
तेजस्विनः तेजस्विन् pos=a,g=m,c=1,n=p
सुखम् सुखम् pos=i
असून् असु pos=n,g=m,c=2,n=p
अपि अपि pos=i
संत्यजन्ति संत्यज् pos=v,p=3,n=p,l=lat
सत्य सत्य pos=n,comp=y
व्रत व्रत pos=n,comp=y
व्यसनिनः व्यसनिन् pos=a,g=m,c=1,n=p
pos=i
पुनः पुनर् pos=i
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s