Original

वह्निस् तस्य जलायते जलनिधिः कुल्यायते तत्क्षणान्मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते ।व्यालो माल्यगुणायते विषरसः पीयूषवर्षायतेयस्याङ्गे ऽखिललोकवल्लभतमं शीलं समुन्मीलति ॥ १०८ ॥

Segmented

वह्निस् तस्य जलायते जलनिधिः कुल्यायते तद्-क्षणात् मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते व्यालो माल्यगुणायते विष-रसः पीयूषवर्षायते यस्य अङ्गे अखिल-लोक-वल्लभतमम् शीलम् समुन्मीलति

Analysis

Word Lemma Parse
वह्निस् वह्नि pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
जलायते जलाय् pos=v,p=3,n=s,l=lat
जलनिधिः जलनिधि pos=n,g=m,c=1,n=s
कुल्यायते कुल्याय् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,comp=y
क्षणात् क्षण pos=n,g=m,c=5,n=s
मेरुः मेरु pos=n,g=m,c=1,n=s
स्वल्पशिलायते स्वल्पशिलाय् pos=v,p=3,n=s,l=lat
मृगपतिः मृगपति pos=n,g=m,c=1,n=s
सद्यः सद्यस् pos=i
कुरङ्गायते कुरङ्गाय् pos=v,p=3,n=s,l=lat
व्यालो व्याल pos=n,g=m,c=1,n=s
माल्यगुणायते माल्यगुणाय् pos=v,p=3,n=s,l=lat
विष विष pos=n,comp=y
रसः रस pos=n,g=m,c=1,n=s
पीयूषवर्षायते पीयूषवर्षाय् pos=v,p=3,n=s,l=lat
यस्य यद् pos=n,g=m,c=6,n=s
अङ्गे अङ्ग pos=n,g=n,c=7,n=s
अखिल अखिल pos=a,comp=y
लोक लोक pos=n,comp=y
वल्लभतमम् वल्लभतम pos=a,g=n,c=1,n=s
शीलम् शील pos=n,g=n,c=1,n=s
समुन्मीलति समुन्मील् pos=v,p=3,n=s,l=lat