Original

एकेनापि हि शूरेणपादाक्रान्तं महीतलम् ।क्रियते भास्करेणैवस्फारस्फुरिततेजसा ॥ १०७ ॥

Segmented

एकेन अपि हि शूरेण पाद-आक्रान्तम् मही-तलम् क्रियते भास्करेन एव स्फार-स्फुरित-तेजसा

Analysis

Word Lemma Parse
एकेन एक pos=n,g=m,c=3,n=s
अपि अपि pos=i
हि हि pos=i
शूरेण शूर pos=n,g=m,c=3,n=s
पाद पाद pos=n,comp=y
आक्रान्तम् आक्रम् pos=va,g=n,c=1,n=s,f=part
मही मही pos=n,comp=y
तलम् तल pos=n,g=n,c=1,n=s
क्रियते कृ pos=v,p=3,n=s,l=lat
भास्करेन भास्कर pos=n,g=m,c=3,n=s
एव एव pos=i
स्फार स्फार pos=n,comp=y
स्फुरित स्फुर् pos=va,comp=y,f=part
तेजसा तेजस् pos=n,g=m,c=3,n=s