Original

कान्ताकटाक्षविशिखा न लुनन्ति यस्यचित्तं न निर्दहति किपकृशानुतापः ।कर्षन्ति भूरिविषयाश् च न लोभपाशैर्लोकत्रयं जयति कृत्स्नम् इदं स धीरः ॥ १०६ ॥

Segmented

कान्ता-कटाक्ष-विशिखाः न लुनन्ति यस्य चित्तम् न निर्दहति कर्षन्ति भूरि-विषयाः च न लोभ-पाशैः लोकत्रयम् जयति कृत्स्नम् इदम् स धीरः

Analysis

Word Lemma Parse
कान्ता कान्ता pos=n,comp=y
कटाक्ष कटाक्ष pos=n,comp=y
विशिखाः विशिख pos=n,g=m,c=1,n=p
pos=i
लुनन्ति लू pos=v,p=3,n=p,l=lat
यस्य यद् pos=n,g=m,c=6,n=s
चित्तम् चित्त pos=n,g=n,c=2,n=s
pos=i
निर्दहति निर्दह् pos=v,p=3,n=s,l=lat
कर्षन्ति कृष् pos=v,p=3,n=p,l=lat
भूरि भूरि pos=n,comp=y
विषयाः विषय pos=n,g=m,c=1,n=p
pos=i
pos=i
लोभ लोभ pos=n,comp=y
पाशैः पाश pos=n,g=m,c=3,n=p
लोकत्रयम् लोकत्रय pos=n,g=n,c=2,n=s
जयति जि pos=v,p=3,n=s,l=lat
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
धीरः धीर pos=a,g=m,c=1,n=s