Original

कदर्थितस्यापि हि धैर्यवृत्तेर्न शक्यते धैर्यगुणः प्रमार्ष्टुम् ।अधोमुखस्यापि कृतस्य वह्नेर्नाधः शिखा याति कदाचिद् एव ॥ १०५ ॥

Segmented

कदर्थितस्य अपि हि धैर्य-वृत्ति न शक्यते धैर्य-गुणः प्रमार्ष्टुम् अधोमुखस्य अपि कृतस्य वह्नेः न अधस् शिखा याति कदाचिद् एव

Analysis

Word Lemma Parse
कदर्थितस्य कदर्थित pos=a,g=m,c=6,n=s
अपि अपि pos=i
हि हि pos=i
धैर्य धैर्य pos=n,comp=y
वृत्ति वृत्ति pos=n,g=m,c=6,n=s
pos=i
शक्यते शक् pos=v,p=3,n=s,l=lat
धैर्य धैर्य pos=n,comp=y
गुणः गुण pos=n,g=m,c=1,n=s
प्रमार्ष्टुम् प्रमृज् pos=vi
अधोमुखस्य अधोमुख pos=a,g=m,c=6,n=s
अपि अपि pos=i
कृतस्य कृ pos=va,g=m,c=6,n=s,f=part
वह्नेः वह्नि pos=n,g=m,c=6,n=s
pos=i
अधस् अधस् pos=i
शिखा शिखा pos=n,g=f,c=1,n=s
याति या pos=v,p=3,n=s,l=lat
कदाचिद् कदाचिद् pos=i
एव एव pos=i