Original

अप्रियवचनदरिद्रैः प्रियवचनधनाढ्यैः स्वदारपरितुष्टैः ।परपरिवादनिवृत्तैः क्वचित् क्वचिन् मण्डिता वसुधा ॥ १०४ ॥

Segmented

अप्रिय-वचन-दरिद्रैः प्रिय-वचन-धन-आढ्यैः स्व-दार-परितुष्टैः पर-परिवाद-निवृत्तैः क्वचित् क्वचिन् मण्डिता वसुधा

Analysis

Word Lemma Parse
अप्रिय अप्रिय pos=a,comp=y
वचन वचन pos=n,comp=y
दरिद्रैः दरिद्र pos=a,g=m,c=3,n=p
प्रिय प्रिय pos=a,comp=y
वचन वचन pos=n,comp=y
धन धन pos=n,comp=y
आढ्यैः आढ्य pos=a,g=m,c=3,n=p
स्व स्व pos=a,comp=y
दार दार pos=n,comp=y
परितुष्टैः परितुष् pos=va,g=m,c=3,n=p,f=part
पर पर pos=n,comp=y
परिवाद परिवाद pos=n,comp=y
निवृत्तैः निवृत् pos=va,g=m,c=3,n=p,f=part
क्वचित् क्वचिद् pos=i
क्वचिन् क्वचिद् pos=i
मण्डिता मण्डय् pos=va,g=f,c=1,n=s,f=part
वसुधा वसुधा pos=n,g=f,c=1,n=s