Original

को लाभो गुणिसङ्गमः किम् असुखं प्राज्ञेतरैः सङ्गतिःका हानिः समयच्युतिर् निपुणता का धर्मतत्त्वे रतिः ।कः शूरो विजितेन्द्रियः प्रियतमा का ऽनुव्रता किं धनंविद्या किं सुखम् अप्रवासगमनं राज्यं किम् आज्ञाफलम् ॥ १०३ ॥

Segmented

को लाभो गुणिन्-सङ्गमः किम् असुखम् प्राज्ञ-इतरैः सङ्गतिः का हानिः समय-च्युतिः निपुण-ता का धर्म-तत्त्वे रतिः कः शूरो विजित-इन्द्रियः प्रियतमा का अनुव्रता किम् धनम् विद्या किम् सुखम् अ प्रवास-गमनम् राज्यम् किम् आज्ञा-फलम्

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
लाभो लाभ pos=n,g=m,c=1,n=s
गुणिन् गुणिन् pos=a,comp=y
सङ्गमः संगम pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
असुखम् असुख pos=n,g=n,c=1,n=s
प्राज्ञ प्राज्ञ pos=a,comp=y
इतरैः इतर pos=n,g=m,c=3,n=p
सङ्गतिः संगति pos=n,g=f,c=1,n=s
का pos=n,g=f,c=1,n=s
हानिः हानि pos=n,g=f,c=1,n=s
समय समय pos=n,comp=y
च्युतिः च्युति pos=n,g=f,c=1,n=s
निपुण निपुण pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
का pos=n,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
तत्त्वे तत्त्व pos=n,g=n,c=7,n=s
रतिः रति pos=n,g=f,c=1,n=s
कः pos=n,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
विजित विजि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
प्रियतमा प्रियतम pos=a,g=f,c=1,n=s
का pos=n,g=f,c=1,n=s
अनुव्रता अनुव्रत pos=a,g=f,c=1,n=s
किम् pos=n,g=n,c=1,n=s
धनम् धन pos=n,g=n,c=1,n=s
विद्या विद्या pos=n,g=f,c=1,n=s
किम् pos=n,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
pos=i
प्रवास प्रवास pos=n,comp=y
गमनम् गमन pos=n,g=n,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
आज्ञा आज्ञा pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s