Original

भीमं वनं भवति तस्य पुरं प्रधानंसर्वो जनः स्वजनताम् उपयाति तस्य ।कृत्स्ना च भूर् भवति सन्निधिरत्नपूर्णायस्यास्ति पूर्वसुकृतं विपुलं नरस्य ॥ १०२ ॥

Segmented

भीमम् वनम् भवति तस्य पुरम् प्रधानम् सर्वो जनः स्व-जन-ताम् उपयाति तस्य कृत्स्ना च भूः भवति संनिधि-रत्न-पूर्णा यस्य अस्ति पूर्व-सुकृतम् विपुलम् नरस्य

Analysis

Word Lemma Parse
भीमम् भीम pos=a,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=n,c=6,n=s
पुरम् पुर pos=n,g=n,c=1,n=s
प्रधानम् प्रधान pos=n,g=n,c=1,n=s
सर्वो सर्व pos=n,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
जन जन pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
उपयाति उपया pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=n,c=6,n=s
कृत्स्ना कृत्स्न pos=a,g=f,c=1,n=s
pos=i
भूः भू pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
संनिधि संनिधि pos=n,comp=y
रत्न रत्न pos=n,comp=y
पूर्णा पृ pos=va,g=f,c=1,n=s,f=part
यस्य यद् pos=n,g=m,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
पूर्व पूर्व pos=n,comp=y
सुकृतम् सुकृत pos=n,g=n,c=1,n=s
विपुलम् विपुल pos=a,g=n,c=1,n=s
नरस्य नर pos=n,g=m,c=6,n=s