Original

स्थाल्यां वैदूर्यमय्यां पचति तिलकणांश् चन्दनैर् इन्धनौघैःसौवर्णैर् लाङ्गलाग्रैर् विलिखति वसुधाम् अर्कमूलस्य हेतोः ।कृत्वा कर्पूरखण्डान् वृत्तिम् इह कुरुते कोद्रवाणां समन्तात्प्राप्येमां कर्म्भूमिं न चरति मनुजो यस् तोप मन्दभाग्यः ॥ १०० ॥

Segmented

स्थाल्याम् वैडूर्य-मय्याम् पचति तिल-कणान् चन्दनैः इन्धन-ओघैः सौवर्णैः लाङ्गल-अग्रैः विलिखति वसुधाम् अर्क-मूलस्य हेतोः कृत्वा कर्पूर-खण्डान् वृत्तिम् इह कुरुते कोद्रवाणाम् समन्तात् प्राप्य इमाम् कर्म-भूमिम् न चरति मनुजो यस् तोप

Analysis

Word Lemma Parse
स्थाल्याम् स्थाली pos=n,g=f,c=7,n=s
वैडूर्य वैडूर्य pos=n,comp=y
मय्याम् मय pos=a,g=f,c=7,n=s
पचति पच् pos=v,p=3,n=s,l=lat
तिल तिल pos=n,comp=y
कणान् कण pos=n,g=m,c=2,n=p
चन्दनैः चन्दन pos=n,g=n,c=3,n=p
इन्धन इन्धन pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
सौवर्णैः सौवर्ण pos=a,g=n,c=3,n=p
लाङ्गल लाङ्गल pos=n,comp=y
अग्रैः अग्र pos=n,g=n,c=3,n=p
विलिखति विलिख् pos=v,p=3,n=s,l=lat
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
अर्क अर्क pos=n,comp=y
मूलस्य मूल pos=n,g=n,c=6,n=s
हेतोः हेतु pos=n,g=m,c=5,n=s
कृत्वा कृ pos=vi
कर्पूर कर्पूर pos=n,comp=y
खण्डान् खण्ड pos=n,g=m,c=2,n=p
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
इह इह pos=i
कुरुते कृ pos=v,p=3,n=s,l=lat
कोद्रवाणाम् कोद्रव pos=n,g=m,c=6,n=p
समन्तात् समन्तात् pos=i
प्राप्य प्राप् pos=vi
इमाम् इदम् pos=n,g=f,c=2,n=s
कर्म कर्मन् pos=n,comp=y
भूमिम् भूमि pos=n,g=f,c=2,n=s
pos=i
चरति चर् pos=v,p=3,n=s,l=lat
मनुजो मनुज pos=n,g=m,c=1,n=s
यस् यद् pos=n,g=m,c=1,n=s
तोप मन्दभाग्य pos=a,g=m,c=1,n=s