Original

शिरः शार्वं स्वर्गात् पशुपतिशिरस्तः क्षितिधरंम्हीध्राद् उत्तुङ्गाद् अवनिम् अवनेश् चापि जलधिम् ।अधो ऽधो गङ्गेयं पदम् उपगता स्तोकम्अथवाविवेकभ्रष्टानां भवति विनिपातः शतमुखः ॥ १० ॥

Segmented

शिरः शार्वम् स्वर्गात् पशुपति-शिरस्तः क्षितिधरम् महीध्राद् उत्तुङ्गाद् अवनिम् अवनेः च अपि जलधिम् अधो ऽधो गङ्गा इयम् पदम् उपगता स्तोकम् अथवा विवेक-भ्रष्टानाम् भवति विनिपातः शत-मुखः

Analysis

Word Lemma Parse
शिरः शिरस् pos=n,g=n,c=1,n=s
शार्वम् शार्व pos=a,g=n,c=1,n=s
स्वर्गात् स्वर्ग pos=n,g=m,c=5,n=s
पशुपति पशुपति pos=n,comp=y
शिरस्तः शिरस् pos=n,g=n,c=5,n=s
क्षितिधरम् क्षितिधर pos=n,g=m,c=2,n=s
महीध्राद् महीध्र pos=n,g=m,c=5,n=s
उत्तुङ्गाद् उत्तुङ्ग pos=a,g=m,c=5,n=s
अवनिम् अवनि pos=n,g=f,c=2,n=s
अवनेः अवनि pos=n,g=f,c=5,n=s
pos=i
अपि अपि pos=i
जलधिम् जलधि pos=n,g=m,c=2,n=s
अधो अधस् pos=i
ऽधो अधस् pos=i
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
पदम् पद pos=n,g=n,c=2,n=s
उपगता उपगम् pos=va,g=f,c=1,n=s,f=part
स्तोकम् स्तोक pos=n,g=m,c=2,n=s
अथवा अथवा pos=i
विवेक विवेक pos=n,comp=y
भ्रष्टानाम् भ्रंश् pos=va,g=m,c=6,n=p,f=part
भवति भू pos=v,p=3,n=s,l=lat
विनिपातः विनिपात pos=n,g=m,c=1,n=s
शत शत pos=n,comp=y
मुखः मुख pos=n,g=m,c=1,n=s