Original

दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये ।स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ॥ १ ॥

Segmented

दिः-काल-आदि-अन् अवच्छिद्-अनन्त-चित्-मात्र-मूर्तये स्व-अनुभूति-एक-मानाय नमः शान्ताय तेजसे

Analysis

Word Lemma Parse
दिः दिश् pos=n,comp=y
काल काल pos=n,comp=y
आदि आदि pos=n,comp=y
अन् अन् pos=i
अवच्छिद् अवच्छिद् pos=va,comp=y,f=part
अनन्त अनन्त pos=a,comp=y
चित् चित् pos=n,comp=y
मात्र मात्र pos=n,comp=y
मूर्तये मूर्ति pos=n,g=m,c=4,n=s
स्व स्व pos=a,comp=y
अनुभूति अनुभूति pos=n,comp=y
एक एक pos=n,comp=y
मानाय मान pos=n,g=m,c=4,n=s
नमः नमस् pos=n,g=n,c=1,n=s
शान्ताय शम् pos=va,g=m,c=4,n=s,f=part
तेजसे तेजस् pos=n,g=n,c=4,n=s