Original

त्वगस्थिमांसक्षतजात्मकं यद शरीरम् आहारवशेन तिष्ठति ।अजस्रम् आर्तं सततप्रतिक्रियं बलान्वितोऽस्मीति कथं विहन्यसे ॥ ९ ॥

Segmented

त्वक् अस्थि-मांस-क्षतज-आत्मकम् यदा शरीरम् आहार-वशेन तिष्ठति अजस्रम् आर्तम् सतत-प्रतिक्रियम् बल-अन्वितः अस्मि इति कथम् विहन्यसे

Analysis

Word Lemma Parse
त्वक् त्वच् pos=i
अस्थि अस्थि pos=n,comp=y
मांस मांस pos=n,comp=y
क्षतज क्षतज pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=1,n=s
यदा यदा pos=i
शरीरम् शरीर pos=n,g=n,c=1,n=s
आहार आहार pos=n,comp=y
वशेन वश pos=n,g=m,c=3,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
अजस्रम् अजस्रम् pos=i
आर्तम् आर्त pos=a,g=n,c=1,n=s
सतत सतत pos=a,comp=y
प्रतिक्रियम् प्रतिक्रिया pos=n,g=n,c=1,n=s
बल बल pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
कथम् कथम् pos=i
विहन्यसे विहन् pos=v,p=2,n=s,l=lat