Original

हिमातपव्याधिजराक्षुदादिभिर् यदाप्य् अनर्थैर् उपमीयते जगत् ।जलं शुचौ मास इवार्करश्मिभिः क्षयं व्रजन् किं बलदृप्त मन्यसे ॥ ८ ॥

Segmented

हिम-आतप-व्याधि-जरा-क्षुध्-आदिभिः यदा अपि अनर्थैः उपमीयते जगत् जलम् शुचौ मास इव अर्क-रश्मिभिः क्षयम् व्रजन् किम् बल-दृप्त मन्यसे

Analysis

Word Lemma Parse
हिम हिम pos=n,comp=y
आतप आतप pos=n,comp=y
व्याधि व्याधि pos=n,comp=y
जरा जरा pos=n,comp=y
क्षुध् क्षुध् pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
यदा यदा pos=i
अपि अपि pos=i
अनर्थैः अनर्थ pos=n,g=m,c=3,n=p
उपमीयते उपमा pos=v,p=3,n=s,l=lat
जगत् जगन्त् pos=n,g=n,c=1,n=s
जलम् जल pos=n,g=n,c=1,n=s
शुचौ शुचि pos=n,g=m,c=7,n=s
मास मास pos=n,g=m,c=7,n=s
इव इव pos=i
अर्क अर्क pos=n,comp=y
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p
क्षयम् क्षय pos=n,g=m,c=2,n=s
व्रजन् व्रज् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
बल बल pos=n,comp=y
दृप्त दृप् pos=va,g=m,c=8,n=s,f=part
मन्यसे मन् pos=v,p=2,n=s,l=lat