Original

यदान्नपानासनयानकर्मणाम् असेवनाद् अप्य् अतिसेवनाद् अपि ।शरीरम् आसन्नविपत्ति दृश्यते बलेऽभिमानस् तव केन हेतुना ॥ ७ ॥

Segmented

यदा अन्न-पाना आसन-यान-कर्मणाम् असेवनाद् अपि अति सेवनात् अपि शरीरम् आसन्न-विपत्ति दृश्यते बले अभिमानः तव केन हेतुना

Analysis

Word Lemma Parse
यदा यदा pos=i
अन्न अन्न pos=n,comp=y
पाना पान pos=n,g=f,c=1,n=s
आसन आसन pos=n,comp=y
यान यान pos=n,comp=y
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
असेवनाद् असेवन pos=n,g=n,c=5,n=s
अपि अपि pos=i
अति अति pos=i
सेवनात् सेवन pos=n,g=n,c=5,n=s
अपि अपि pos=i
शरीरम् शरीर pos=n,g=n,c=1,n=s
आसन्न आसद् pos=va,comp=y,f=part
विपत्ति विपत्ति pos=n,g=n,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
बले बल pos=n,g=n,c=7,n=s
अभिमानः अभिमान pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
केन pos=n,g=m,c=3,n=s
हेतुना हेतु pos=n,g=m,c=3,n=s