Original

सौन्दरनन्दे महाकाव्ये मदापवादो नाम नवमः सर्गः ।

Segmented

नन्दस्य भावम् अवगम्य ततः स भिक्षुः पारिप्लवम् गृह-सुख-अभिमुखम् न धर्मे सत्त्व-आशय-अनुशय-भाव-परीक्षकाय बुद्धाय तत्त्व-विदुषे कथयांचकार

Analysis

Word Lemma Parse
नन्दस्य नन्द pos=n,g=m,c=6,n=s
भावम् भाव pos=n,g=m,c=2,n=s
अवगम्य अवगम् pos=vi
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
भिक्षुः भिक्षु pos=n,g=m,c=1,n=s
पारिप्लवम् पारिप्लव pos=a,g=m,c=2,n=s
गृह गृह pos=n,comp=y
सुख सुख pos=n,comp=y
अभिमुखम् अभिमुख pos=a,g=m,c=2,n=s
pos=i
धर्मे धर्म pos=n,g=m,c=7,n=s
सत्त्व सत्त्व pos=n,comp=y
आशय आशय pos=n,comp=y
अनुशय अनुशय pos=n,comp=y
भाव भाव pos=n,comp=y
परीक्षकाय परीक्षक pos=a,g=m,c=4,n=s
बुद्धाय बुद्ध pos=n,g=m,c=4,n=s
तत्त्व तत्त्व pos=n,comp=y
विदुषे विद् pos=va,g=m,c=4,n=s,f=part
कथयांचकार कथय् pos=v,p=3,n=s,l=lit