Original

नन्दस्य भावम् अवगम्य ततः स भिक्षुः पारिप्लवं गृहसुखाभिमुखं न धर्मे ।सत्त्वाशयानुशयभावपर्क्षकाय बुद्धाय तत्त्वदिउषे कथयां चकार ॥ ५१ ॥

Segmented

इति हितम् अपि बहु अपि इदम् उक्तः श्रुत-महता श्रमणेन तेन नन्दः न धृतिम् उपययौ न शर्म लेभे द्विरद इव अति मदः मद-अन्ध-चेताः

Analysis

Word Lemma Parse
इति इति pos=i
हितम् हित pos=a,g=n,c=2,n=s
अपि अपि pos=i
बहु बहु pos=a,g=n,c=2,n=s
अपि अपि pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
श्रुत श्रुत pos=n,comp=y
महता महत् pos=a,g=m,c=3,n=s
श्रमणेन श्रमण pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
नन्दः नन्द pos=n,g=m,c=1,n=s
pos=i
धृतिम् धृति pos=n,g=f,c=2,n=s
उपययौ उपया pos=v,p=3,n=s,l=lit
pos=i
शर्म शर्मन् pos=n,g=n,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
द्विरद द्विरद pos=n,g=m,c=1,n=s
इव इव pos=i
अति अति pos=i
मदः मद pos=n,g=m,c=1,n=s
मद मद pos=n,comp=y
अन्ध अन्ध pos=a,comp=y
चेताः चेतस् pos=n,g=m,c=1,n=s