Original

बलं च रूपं च नवं च यौवनं तथावगच्छामि यथावगच्छसि ।अहं इव् इदं ते त्रयम् अव्यवस्तितं यथावबुद्धो न तथावबुध्यसे ॥ ५ ॥

Segmented

बलम् च रूपम् च नवम् च यौवनम् तथा अवगच्छामि यथा अवगच्छसि अहम् तु इदम् ते त्रयम् अव्यवस्थितम् यथा अवबुध्ये न तथा अवबुध्यसे

Analysis

Word Lemma Parse
बलम् बल pos=n,g=n,c=2,n=s
pos=i
रूपम् रूप pos=n,g=n,c=2,n=s
pos=i
नवम् नव pos=a,g=n,c=2,n=s
pos=i
यौवनम् यौवन pos=n,g=n,c=2,n=s
तथा तथा pos=i
अवगच्छामि अवगम् pos=v,p=1,n=s,l=lat
यथा यथा pos=i
अवगच्छसि अवगम् pos=v,p=2,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
त्रयम् त्रय pos=n,g=n,c=2,n=s
अव्यवस्थितम् अव्यवस्थित pos=a,g=n,c=2,n=s
यथा यथा pos=i
अवबुध्ये अवबुध् pos=v,p=1,n=s,l=lat
pos=i
तथा तथा pos=i
अवबुध्यसे अवबुध् pos=v,p=2,n=s,l=lat