Original

इति हितम् अपि बह्व् अपीदम् उक्तः श्रुतमहता श्रमणेन तेन नन्दः ।न धृतिम् उपययौ न शर्म लेभे द्विरद इवातिमदो मदान्धचेताः ॥ ५० ॥

Segmented

तत् एतत् आज्ञाय विपाप्मना आत्मना विमोक्ष-धर्म-आदि-उपसंहितम् हितम् जुषस्व मे सत्-जन-संमतम् मतम् प्रचक्ष्व वा निश्चयम् उद्गिरन् गिरम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
विपाप्मना विपाप्मन् pos=a,g=m,c=3,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
विमोक्ष विमोक्ष pos=n,comp=y
धर्म धर्म pos=n,comp=y
आदि आदि pos=n,comp=y
उपसंहितम् उपसंधा pos=va,g=n,c=2,n=s,f=part
हितम् हित pos=a,g=n,c=2,n=s
जुषस्व जुष् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
सत् सत् pos=a,comp=y
जन जन pos=n,comp=y
संमतम् सम्मन् pos=va,g=n,c=2,n=s,f=part
मतम् मत pos=n,g=n,c=2,n=s
प्रचक्ष्व प्रचक्ष् pos=v,p=2,n=s,l=lot
वा वा pos=i
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
उद्गिरन् उद्गृ pos=va,g=m,c=1,n=s,f=part
गिरम् गिर् pos=n,g=f,c=2,n=s