Original

तत् एतद् आज्ञाय विपाप्मनात्मना विमोक्षधर्माद्युपसंहितं हितम् ।जुषस्व मे सज्जनसंमतं मतं प्रचक्ष्व वा निश्चयम् उद्गिरन् गिरम् ॥ ४९ ॥

Segmented

यथा उपयुक्तम् रस-वर्ण-गन्धवत् वधाय किम्पाक-फलम् न पुष्टये निषेव्यमाणा विषयाः चल-आत्मनः भवन्ति अनर्थाय तथा न भूतये

Analysis

Word Lemma Parse
यथा यथा pos=i
उपयुक्तम् उपयुज् pos=va,g=n,c=1,n=s,f=part
रस रस pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
गन्धवत् गन्धवत् pos=a,g=n,c=1,n=s
वधाय वध pos=n,g=m,c=4,n=s
किम्पाक किम्पाक pos=a,comp=y
फलम् फल pos=n,g=n,c=1,n=s
pos=i
पुष्टये पुष्टि pos=n,g=f,c=4,n=s
निषेव्यमाणा निषेव् pos=va,g=m,c=1,n=p,f=part
विषयाः विषय pos=n,g=m,c=1,n=p
चल चल pos=a,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
अनर्थाय अनर्थ pos=n,g=m,c=4,n=s
तथा तथा pos=i
pos=i
भूतये भूति pos=n,g=f,c=4,n=s