Original

यथोपयुक्तं रसवर्णगन्धवद् वधाय किंपाकफलं न पुष्टये ।निषेव्यमाणा विषयाश् चलात्मनो भवन्त्य् अनर्थाय तथा न भूतये ॥ ४८ ॥

Segmented

इह एव भूत्वा रिपवो वध-आत्मकाः प्रयान्ति काले पुरुषस्य मित्र-ताम् परत्र च एवा इह च दुःख-हेतवः भवन्ति कामा न तु कस्यचिद् शिवाः

Analysis

Word Lemma Parse
इह इह pos=i
एव एव pos=i
भूत्वा भू pos=vi
रिपवो रिपु pos=n,g=m,c=1,n=p
वध वध pos=n,comp=y
आत्मकाः आत्मक pos=a,g=m,c=1,n=p
प्रयान्ति प्रया pos=v,p=3,n=p,l=lat
काले काल pos=n,g=m,c=7,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
मित्र मित्र pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
परत्र परत्र pos=i
pos=i
एवा एव pos=i
इह इह pos=i
pos=i
दुःख दुःख pos=n,comp=y
हेतवः हेतु pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
कामा काम pos=n,g=m,c=1,n=p
pos=i
तु तु pos=i
कस्यचिद् कश्चित् pos=n,g=m,c=6,n=s
शिवाः शिव pos=a,g=m,c=1,n=p