Original

इहैव भूत्वा रिपवो वधात्मकाः प्रयान्ति काले पुरुषस्य मित्रताम् ।परत्र चैवेह च दुःखहेतवो भवन्ति कामा न तु कस्य चिच् छिवाः ॥ ४७ ॥

Segmented

अनर्थ-कामः पुरुषस्य यो जनः स तस्य शत्रुः किल तेन कर्मणा अनर्थ-मूलाः विषयाः च केवला ननु प्रहेया विषमा यथा अरयः

Analysis

Word Lemma Parse
अनर्थ अनर्थ pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
किल किल pos=i
तेन तद् pos=n,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
अनर्थ अनर्थ pos=n,comp=y
मूलाः मूल pos=n,g=m,c=1,n=p
विषयाः विषय pos=n,g=m,c=1,n=p
pos=i
केवला केवल pos=a,g=m,c=1,n=p
ननु ननु pos=i
प्रहेया प्रहा pos=va,g=m,c=1,n=p,f=krtya
विषमा विषम pos=a,g=m,c=1,n=p
यथा यथा pos=i
अरयः अरि pos=n,g=m,c=1,n=p