Original

अनर्थकामः पुरुषस्य यो जनः स तस्य शत्रुः किल तेन कर्मणा ।अनर्थमूला विषयाश् च केवला ननु प्रहेया विषमा यथारयः ॥ ४६ ॥

Segmented

यथा हि भैषज्य-सुख-अभिकाङ्क्षया भजेत रोगान् न भजेत तत् क्षमम् तथा शरीरे बहु-दुःख-भाजने रमेत मोहाद् विषय-अभिकाङ्क्षया

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
भैषज्य भैषज्य pos=n,comp=y
सुख सुख pos=n,comp=y
अभिकाङ्क्षया अभिकाङ्क्षा pos=n,g=f,c=3,n=s
भजेत भज् pos=v,p=3,n=s,l=vidhilin
रोगान् रोग pos=n,g=m,c=2,n=p
pos=i
भजेत भज् pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=2,n=s
क्षमम् क्षम pos=a,g=n,c=2,n=s
तथा तथा pos=i
शरीरे शरीर pos=n,g=n,c=7,n=s
बहु बहु pos=a,comp=y
दुःख दुःख pos=n,comp=y
भाजने भाजन pos=n,g=n,c=7,n=s
रमेत रम् pos=v,p=3,n=s,l=vidhilin
मोहाद् मोह pos=n,g=m,c=5,n=s
विषय विषय pos=n,comp=y
अभिकाङ्क्षया अभिकाङ्क्षा pos=n,g=f,c=3,n=s