Original

यथा हि भैषज्यसुखाभिकाङ्क्षया भजेत रोगान् न भजेत तत्क्षमम् ।तथा शरीरे बहुदुःखभाजने रमेत मोहाद् विषयाभिकाङ्क्षया ॥ ४५ ॥

Segmented

यथा च कुष्ठ-व्यसनेन दुःखितः प्रतापनात् न एव शमम् निगच्छति तथा इन्द्रिय-अर्थेषु अजित-इन्द्रियः चरन् न काम-भोगैः उपशान्तिम् ऋच्छति

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
कुष्ठ कुष्ठ pos=n,comp=y
व्यसनेन व्यसन pos=n,g=n,c=3,n=s
दुःखितः दुःखित pos=a,g=m,c=1,n=s
प्रतापनात् प्रतापन pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
शमम् शम pos=n,g=m,c=2,n=s
निगच्छति निगम् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
इन्द्रिय इन्द्रिय pos=n,comp=y
अर्थेषु अर्थ pos=n,g=m,c=7,n=p
अजित अजित pos=a,comp=y
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
pos=i
काम काम pos=n,comp=y
भोगैः भोग pos=n,g=m,c=3,n=p
उपशान्तिम् उपशान्ति pos=n,g=f,c=2,n=s
ऋच्छति ऋछ् pos=v,p=3,n=s,l=lat