Original

यथा च कुष्ठव्यसनेन दुःखितः प्रतापनान् नैव शमं निगच्छति ।तथेन्द्रियार्थेष्व् अजितेन्द्रियश् चरन् न कामभोगैर् उपशान्तिम् ऋच्छति ॥ ४४ ॥

Segmented

न काम-भोगाः हि भवन्ति तृप्तये हवींषि दीप्तस्य विभावसोः इव यथा यथा काम-सुखेषु वर्तते तथा तथा इच्छा विषयेषु वर्धते

Analysis

Word Lemma Parse
pos=i
काम काम pos=n,comp=y
भोगाः भोग pos=n,g=m,c=1,n=p
हि हि pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
तृप्तये तृप्ति pos=n,g=f,c=4,n=s
हवींषि हविस् pos=n,g=n,c=1,n=p
दीप्तस्य दीप् pos=va,g=m,c=6,n=s,f=part
विभावसोः विभावसु pos=n,g=m,c=6,n=s
इव इव pos=i
यथा यथा pos=i
यथा यथा pos=i
काम काम pos=n,comp=y
सुखेषु सुख pos=n,g=n,c=7,n=p
वर्तते वृत् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
तथा तथा pos=i
इच्छा इच्छा pos=n,g=f,c=1,n=s
विषयेषु विषय pos=n,g=m,c=7,n=p
वर्धते वृध् pos=v,p=3,n=s,l=lat