Original

न कामभोगा हि भवन्ति तृप्तये हवींषि दीप्तस्य विभावसोर् इव ।यथा यथा कामसुखेषु वर्तते तथा तथेच्छा विषयेषु वर्धते ॥ ४३ ॥

Segmented

शरीरम् ईदृः बहु-दुःख-अध्रुवम् फल-अनुरोधात् अथ न अवगच्छसि द्रवत्-फलेभ्यः धृति-रश्मिभिः मनः निगृह्यताम् गौः इव शस्य-लालसा

Analysis

Word Lemma Parse
शरीरम् शरीर pos=n,g=n,c=2,n=s
ईदृः ईदृश् pos=a,g=n,c=2,n=s
बहु बहु pos=a,comp=y
दुःख दुःख pos=n,comp=y
अध्रुवम् अध्रुव pos=a,g=n,c=2,n=s
फल फल pos=n,comp=y
अनुरोधात् अनुरोध pos=n,g=m,c=5,n=s
अथ अथ pos=i
pos=i
अवगच्छसि अवगम् pos=v,p=2,n=s,l=lat
द्रवत् द्रु pos=va,comp=y,f=part
फलेभ्यः फल pos=n,g=n,c=5,n=p
धृति धृति pos=n,comp=y
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p
मनः मनस् pos=n,g=n,c=1,n=s
निगृह्यताम् निग्रह् pos=v,p=3,n=s,l=lot
गौः गो pos=n,g=f,c=1,n=s
इव इव pos=i
शस्य शस्य pos=n,comp=y
लालसा लालस pos=a,g=f,c=1,n=s