Original

शरीरम् ईदृग्भहुदुःखम् अध्रुवं फलानुरोधाह् अथ नावगच्छसि ।द्रवत् फलेभ्यो धृतिरश्मिभिर् मनो निगृह्यतां गौर् इव शस्यलालसा ॥ ४२ ॥

Segmented

यथा अन् अपेक्ष्य अग्र्यम् अपि ईप्सितम् सुखम् प्रबाधते दुःखम् उपेतम् अणु अपि तथा अन् अपेक्ष्य आत्मनि दुःखम् आगतम् न विद्यते किंचन कस्यचित् सुखम्

Analysis

Word Lemma Parse
यथा यथा pos=i
अन् अन् pos=i
अपेक्ष्य अपेक्ष् pos=vi
अग्र्यम् अग्र्य pos=a,g=n,c=2,n=s
अपि अपि pos=i
ईप्सितम् ईप्सय् pos=va,g=n,c=2,n=s,f=part
सुखम् सुख pos=n,g=n,c=2,n=s
प्रबाधते प्रबाध् pos=v,p=3,n=s,l=lat
दुःखम् दुःख pos=n,g=n,c=1,n=s
उपेतम् उपे pos=va,g=n,c=1,n=s,f=part
अणु अणु pos=a,g=n,c=1,n=s
अपि अपि pos=i
तथा तथा pos=i
अन् अन् pos=i
अपेक्ष्य अपेक्ष् pos=vi
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
आगतम् आगम् pos=va,g=n,c=2,n=s,f=part
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
किंचन कश्चन pos=n,g=n,c=1,n=s
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
सुखम् सुख pos=n,g=n,c=1,n=s