Original

यथानपेक्ष्याग्र्यम् अपीसितं सुखं प्रबाधते दुःखम् उपेतम् अण्व् अपि ।तथानपेक्ष्यात्मनि दुःखम् आगतं न विद्यते किं चन कस्य चित् सुखम् ॥ ४१ ॥

Segmented

शरीरम् आर्तम् परिकर्षतः चलम् न च अस्ति किंचित् परमार्थतः सुखम् सुखम् हि दुःख-प्रतिकार-सेवया स्थिते च दुःखे तनुनि व्यवस्यति

Analysis

Word Lemma Parse
शरीरम् शरीर pos=n,g=n,c=1,n=s
आर्तम् आर्त pos=a,g=n,c=1,n=s
परिकर्षतः परिकृष् pos=va,g=m,c=6,n=s,f=part
चलम् चल pos=a,g=n,c=1,n=s
pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
किंचित् कश्चित् pos=n,g=n,c=1,n=s
परमार्थतः परमार्थ pos=n,g=m,c=5,n=s
सुखम् सुख pos=a,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
हि हि pos=i
दुःख दुःख pos=n,comp=y
प्रतिकार प्रतिकार pos=n,comp=y
सेवया सेवा pos=n,g=f,c=3,n=s
स्थिते स्था pos=va,g=n,c=7,n=s,f=part
pos=i
दुःखे दुःख pos=n,g=n,c=7,n=s
तनुनि तनु pos=a,g=n,c=7,n=s
व्यवस्यति व्यवसा pos=v,p=3,n=s,l=lat