Original

ततस् तथाक्षिप्तम् अवेक्ष्य तं तदा बलेन रूपेण च यौवनेन च ।गृहप्रयाणं प्रति च व्यवस्थितं शशास नन्दं श्रमणः स शन्तये ॥ ४ ॥

Segmented

ततस् तथा आक्षिप्तम् अवेक्ष्य तम् तदा बलेन रूपेण च यौवनेन च गृह-प्रयाणम् प्रति च व्यवस्थितम् शशास नन्दम् श्रमणः स शान्तये

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तथा तथा pos=i
आक्षिप्तम् आक्षिप् pos=va,g=m,c=2,n=s,f=part
अवेक्ष्य अवेक्ष् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
तदा तदा pos=i
बलेन बल pos=n,g=n,c=3,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
pos=i
यौवनेन यौवन pos=n,g=n,c=3,n=s
pos=i
गृह गृह pos=n,comp=y
प्रयाणम् प्रयाण pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
pos=i
व्यवस्थितम् व्यवस्था pos=va,g=m,c=2,n=s,f=part
शशास शास् pos=v,p=3,n=s,l=lit
नन्दम् नन्द pos=n,g=m,c=2,n=s
श्रमणः श्रमण pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
शान्तये शान्ति pos=n,g=f,c=4,n=s