Original

शरीरम् आर्तं परिकर्षतश् चलं न चास्ति किं चित् परमार्थतः सुखम् ।सुखं हि दुःखप्रतिकारसेवया स्थिते च दुःखे तनुनि व्यस्वस्यति ॥ ४० ॥

Segmented

यथा प्ररोहन्ति तृणानि अयत्नतः क्षितौ प्रयत्नात् तु भवन्ति शालयः तथा एव दुःखानि भवन्ति अयत्नतः सुखानि यत्नेन भवन्ति वा न वा

Analysis

Word Lemma Parse
यथा यथा pos=i
प्ररोहन्ति प्ररुह् pos=v,p=3,n=p,l=lat
तृणानि तृण pos=n,g=n,c=1,n=p
अयत्नतः अयत्न pos=n,g=m,c=5,n=s
क्षितौ क्षिति pos=n,g=f,c=7,n=s
प्रयत्नात् प्रयत्न pos=n,g=m,c=5,n=s
तु तु pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
शालयः शालि pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
दुःखानि दुःख pos=n,g=n,c=1,n=p
भवन्ति भू pos=va,g=n,c=1,n=p,f=part
अयत्नतः अयत्न pos=n,g=m,c=5,n=s
सुखानि सुख pos=n,g=n,c=1,n=p
यत्नेन यत्न pos=n,g=m,c=3,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
वा वा pos=i
pos=i
वा वा pos=i