Original

यथा प्ररोहन्ति तृणान्य् अयत्नतः क्षितौ प्रयत्नात् तु भव्न्ति शालयः ।तथैव दुःखानि तृञान्य् अयत्नतः क्षितौ प्र्यत्नात् तु भवन्ति वा न वा ॥ ३९ ॥

Segmented

यथा प्रजाभ्यः कु नृपः बलाद् बलीन् हरति अशेषम् च न च अभिरक्षति तथा एव कायो वसन-आदि-साधनम् हरति अशेषम् च न च अनुवर्तते

Analysis

Word Lemma Parse
यथा यथा pos=i
प्रजाभ्यः प्रजा pos=n,g=f,c=5,n=p
कु कु pos=i
नृपः नृप pos=n,g=m,c=1,n=s
बलाद् बल pos=n,g=n,c=5,n=s
बलीन् बलि pos=n,g=m,c=2,n=p
हरति हृ pos=v,p=3,n=s,l=lat
अशेषम् अशेष pos=a,g=n,c=2,n=s
pos=i
pos=i
pos=i
अभिरक्षति अभिरक्ष् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
एव एव pos=i
कायो काय pos=n,g=m,c=1,n=s
वसन वसन pos=n,comp=y
आदि आदि pos=n,comp=y
साधनम् साधन pos=n,g=n,c=2,n=s
हरति हृ pos=v,p=3,n=s,l=lat
अशेषम् अशेष pos=a,g=n,c=2,n=s
pos=i
pos=i
pos=i
अनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat