Original

सपन्नगे यः कुगृहे सदाशुचौ रमेत नित्यं प्रतिसंस्कृतेऽबले ।स दुष्टधाताव् अशुचौ चलाचले रमेत काये विपरीत्दर्शनः ॥ ३७ ॥

Segmented

स पन्नगे यः कु गृहे सदा अशुचौ रमेत नित्यम् प्रतिसंस्कृते ऽबले स दुष्ट-धातौ अशुचौ चल-अचले रमेत काये विपरीत-दर्शनः

Analysis

Word Lemma Parse
pos=i
पन्नगे पन्नग pos=n,g=m,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
कु कु pos=i
गृहे गृह pos=n,g=m,c=7,n=s
सदा सदा pos=i
अशुचौ अशुचि pos=a,g=m,c=7,n=s
रमेत रम् pos=v,p=3,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
प्रतिसंस्कृते प्रतिसंस्कृ pos=va,g=m,c=7,n=s,f=part
ऽबले अबल pos=a,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
दुष्ट दुष् pos=va,comp=y,f=part
धातौ धातु pos=n,g=m,c=7,n=s
अशुचौ अशुचि pos=a,g=m,c=7,n=s
चल चल pos=a,comp=y
अचले अचल pos=a,g=m,c=7,n=s
रमेत रम् pos=v,p=3,n=s,l=vidhilin
काये काय pos=n,g=m,c=7,n=s
विपरीत विपरीत pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s