Original

यदा शरीरे न वशोऽस्ति कस्य चिन् निरस्यमाने विविधैर् उपप्लवैः ।कथं क्षमं वेत्तुम् अहं ममेति वा शरीरसंज्ञं गृहम् आपदाम् इदम् ॥ ३६ ॥

Segmented

यदा शरीरे न वशो ऽस्ति कस्यचिद् निरस्यमाने विविधैः उपप्लवैः कथम् क्षमम् वेत्तुम् अहम् मम इति वा शरीर-संज्ञम् गृहम् आपदाम् इदम्

Analysis

Word Lemma Parse
यदा यदा pos=i
शरीरे शरीर pos=n,g=n,c=7,n=s
pos=i
वशो वश pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
कस्यचिद् कश्चित् pos=n,g=m,c=6,n=s
निरस्यमाने निरस् pos=va,g=n,c=7,n=s,f=part
विविधैः विविध pos=a,g=m,c=3,n=p
उपप्लवैः उपप्लव pos=n,g=m,c=3,n=p
कथम् कथम् pos=i
क्षमम् क्षम pos=a,g=n,c=1,n=s
वेत्तुम् विद् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
इति इति pos=i
वा वा pos=i
शरीर शरीर pos=n,comp=y
संज्ञम् संज्ञा pos=n,g=n,c=1,n=s
गृहम् गृह pos=n,g=n,c=1,n=s
आपदाम् आपद् pos=n,g=f,c=6,n=p
इदम् इदम् pos=n,g=n,c=1,n=s