Original

अहं ममेत्य् एव च रक्तचेतसां शरीरसंज्ञा तव यः कलौ ग्रहः ।तम् उत्सृजैवं यदि शाम्यता भवेद् भयं ह्य् अहं चेति ममेति चार्छति ॥ ३५ ॥

Segmented

अहम् मम इति एव च रक्त-चेतसाम् शरीर-संज्ञा तव यः कलौ ग्रहः तम् उत्सृज एवम् यदि शाम्यता भवेद् भयम् हि अहम् च इति मम इति च अर्छति

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
इति इति pos=i
एव एव pos=i
pos=i
रक्त रञ्ज् pos=va,comp=y,f=part
चेतसाम् चेतस् pos=n,g=m,c=6,n=p
शरीर शरीर pos=n,comp=y
संज्ञा संज्ञा pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
यः यद् pos=n,g=m,c=1,n=s
कलौ कलि pos=n,g=m,c=7,n=s
ग्रहः ग्रह pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उत्सृज उत्सृज् pos=v,p=2,n=s,l=lot
एवम् एवम् pos=i
यदि यदि pos=i
शाम्यता शाम्यता pos=n,g=f,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
भयम् भय pos=n,g=n,c=1,n=s
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
इति इति pos=i
मम मद् pos=n,g=,c=6,n=s
इति इति pos=i
pos=i
अर्छति ऋछ् pos=v,p=3,n=s,l=lat