Original

इदं विदित्वा निधनस्य दैशिकं जराभिदहानं जगतो महद्भयम् ।अहं वपुष्मान् बलवान् युवेति वा न मानम् आरोढुम् अनार्यम् अर्हसि ॥ ३४ ॥

Segmented

इदम् विदित्वा निधनस्य दैशिकम् जरा-अभिधानम् जगतो महत् भयम् अहम् वपुष्मान् बलवान् युवा इति वा न मानम् आरोढुम् अनार्यम् अर्हसि

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
विदित्वा विद् pos=vi
निधनस्य निधन pos=n,g=m,c=6,n=s
दैशिकम् दैशिक pos=a,g=n,c=2,n=s
जरा जरा pos=n,comp=y
अभिधानम् अभिधान pos=n,g=n,c=2,n=s
जगतो जगन्त् pos=n,g=n,c=6,n=s
महत् महत् pos=a,g=n,c=2,n=s
भयम् भय pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
वपुष्मान् वपुष्मत् pos=a,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
युवा युवन् pos=a,g=m,c=1,n=s
इति इति pos=i
वा वा pos=i
pos=i
मानम् मान pos=n,g=m,c=2,n=s
आरोढुम् आरुह् pos=vi
अनार्यम् अनार्य pos=a,g=m,c=2,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat